निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
siddhaH सिद्धः shabdasamuccayaH शब्दसमुच्चयः shucitaro शुचितरो yasmAd यस्माद् bhavadvismayo, भवद्विस्मयो,
nissaMshItisushAntisAtasahitaH निस्संशीतिसुशान्तिसातसहितः shreyAMsi श्रेयांसि sa स srAk स्राक् kriyAt| क्रियात्|
yajj~jAnAmbudasadrasena यज्ज्ञानाम्बुदसद्रसेन rasavAn रसवान् khyAtashca ख्यातश्च vAnaspato, वानस्पतो,
vargo वर्गो valguguNo वल्गुगुणो virAjati विराजति bhuvi भुवि shrIvardhamAno श्रीवर्धमानो jinaH||1|| जिनः||१||
vAgdevatAM वाग्देवतां staumi स्तौमि sadA सदा prasannAM, प्रसन्नां, sannA~atikuj~jAnabharAmudArAm| सन्नाऽतिकुज्ञानभरामुदाराम्|
vidyArthinAM विद्यार्थिनां pAnakRute पानकृते kRutArthAM कृतार्थां pIyUShakumbhaM पीयूषकुम्भं dadhatIM दधतीं kareNa||2|| करेण||२||
yadvaktrodbhUtaca~jcadvacanarasasudhAlolapo यद्वक्त्रोद्भूतचञ्चद्वचनरससुधालोलपो bhavyabhAvaH भव्यभावः
sevAM सेवां kurvannivAsti कुर्वन्निवास्ति pramukhamukhamiShAccandramAshcandrirmADhyaH| प्रमुखमुखमिषाच्चन्द्रमाश्चन्द्रिर्माढ्यः|
dArDhyA~agUDhapratij~jAjitakavidhiShaNA दार्ढ्याऽगूढप्रतिज्ञाजितकविधिषणा bhUtikAlaM भूतिकालं dharAyAM, धरायां,
nandantu नन्दन्तु shrIvaraj~jAnavimalaguravaH श्रीवरज्ञानविमलगुरवः sudhyupAdhyAyamishrAH||3|| सुध्युपाध्यायमिश्राः||३||
nighaNTusheShasya निघण्टुशेषस्य karomi करोमि TIkAM टीकां ki~jj~jo~apyahaM किञ्ज्ञोऽप्यहं svIyaguruprabhAvAt| स्वीयगुरुप्रभावात्|
shAstrANyanekAni शास्त्राण्यनेकानि vimRushya विमृश्य dRuShTvA, दृष्ट्वा, cAharnishaM चाहर्निशं svIyasubuddhivRuddhyai||4|| स्वीयसुबुद्धिवृद्ध्यै||४||
iha इह hi हि caturudadhivalayitavasumatImaNDalamaNDanAyamAnasumAnaShaDdarshanavAdimadonmAdidviradaprakaTaghaTAga~jjana-siMhopamAnamahanIyamahimashabdAnushAsanA~abhidhAnakoShasatya(?)sAhityAdyanekapavitrashAstravidhAna-sAvadhAnatAvAptakavikulagarimaprAgbhArAH चतुरुदधिवलयितवसुमतीमण्डलमण्डनायमानसुमानषड्दर्शनवादिमदोन्मादिद्विरदप्रकटघटागञ्जन-सिंहोपमानमहनीयमहिमशब्दानुशासनाऽभिधानकोषसत्य(?)साहित्याद्यनेकपवित्रशास्त्रविधान-सावधानतावाप्तकविकुलगरिमप्राग्भाराः prathitAvitathAtmanInapa~jcajanInasamIcInaguNagaNajanitasakalaprabalasujanasamAjacamatkArAH प्रथितावितथात्मनीनपञ्चजनीनसमीचीनगुणगणजनितसकलप्रबलसुजनसमाजचमत्काराः shrIpUrNatallagaNagaganA~ggaNasamala~gkaraNasahasrakiraNashramaNagaNashirashcUDAmaNikaraNishrIdevacandrasUricaraNa– श्रीपूर्णतल्लगणगगनाङ्गणसमलङ्करणसहस्रकिरणश्रमणगणशिरश्चूडामणिकरणिश्रीदेवचन्द्रसूरिचरण– kamalaca~jcarIkaprakArAH कमलचञ्चरीकप्रकाराः parAjitAkharvapratij~jAsuparvasUrayaH पराजिताखर्वप्रतिज्ञासुपर्वसूरयः shrIhemacandrasUrayaH श्रीहेमचन्द्रसूरयः pracikraMsitashAstravidhAnasamaye प्रचिक्रंसितशास्त्रविधानसमये pravartamAnAH प्रवर्तमानाः shreyaskAmyayA~abhIpsitaprashastadevatAnamaskArAcaraNAdima~ggalaM श्रेयस्काम्ययाऽभीप्सितप्रशस्तदेवतानमस्काराचरणादिमङ्गलं durapohapratyUhasandohavyapohanAya दुरपोहप्रत्यूहसन्दोहव्यपोहनाय
pracikIrShitanighaNTusheShAkhyashAstrasamAptividhAnAya प्रचिकीर्षितनिघण्टुशेषाख्यशास्त्रसमाप्तिविधानाय sArashiShTAcArasamAcaraNAya सारशिष्टाचारसमाचरणाय ca च prathamapadyena प्रथमपद्येन pratipAdayanti प्रतिपादयन्ति sma| स्म| tadyathA– तद्यथा–
|